Declension table of ?mesitavya

Deva

MasculineSingularDualPlural
Nominativemesitavyaḥ mesitavyau mesitavyāḥ
Vocativemesitavya mesitavyau mesitavyāḥ
Accusativemesitavyam mesitavyau mesitavyān
Instrumentalmesitavyena mesitavyābhyām mesitavyaiḥ mesitavyebhiḥ
Dativemesitavyāya mesitavyābhyām mesitavyebhyaḥ
Ablativemesitavyāt mesitavyābhyām mesitavyebhyaḥ
Genitivemesitavyasya mesitavyayoḥ mesitavyānām
Locativemesitavye mesitavyayoḥ mesitavyeṣu

Compound mesitavya -

Adverb -mesitavyam -mesitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria