Declension table of ?mesiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemesiṣyamāṇā mesiṣyamāṇe mesiṣyamāṇāḥ
Vocativemesiṣyamāṇe mesiṣyamāṇe mesiṣyamāṇāḥ
Accusativemesiṣyamāṇām mesiṣyamāṇe mesiṣyamāṇāḥ
Instrumentalmesiṣyamāṇayā mesiṣyamāṇābhyām mesiṣyamāṇābhiḥ
Dativemesiṣyamāṇāyai mesiṣyamāṇābhyām mesiṣyamāṇābhyaḥ
Ablativemesiṣyamāṇāyāḥ mesiṣyamāṇābhyām mesiṣyamāṇābhyaḥ
Genitivemesiṣyamāṇāyāḥ mesiṣyamāṇayoḥ mesiṣyamāṇānām
Locativemesiṣyamāṇāyām mesiṣyamāṇayoḥ mesiṣyamāṇāsu

Adverb -mesiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria