Declension table of ?mesanīya

Deva

NeuterSingularDualPlural
Nominativemesanīyam mesanīye mesanīyāni
Vocativemesanīya mesanīye mesanīyāni
Accusativemesanīyam mesanīye mesanīyāni
Instrumentalmesanīyena mesanīyābhyām mesanīyaiḥ
Dativemesanīyāya mesanīyābhyām mesanīyebhyaḥ
Ablativemesanīyāt mesanīyābhyām mesanīyebhyaḥ
Genitivemesanīyasya mesanīyayoḥ mesanīyānām
Locativemesanīye mesanīyayoḥ mesanīyeṣu

Compound mesanīya -

Adverb -mesanīyam -mesanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria