Declension table of ?mepyamāna

Deva

NeuterSingularDualPlural
Nominativemepyamānam mepyamāne mepyamānāni
Vocativemepyamāna mepyamāne mepyamānāni
Accusativemepyamānam mepyamāne mepyamānāni
Instrumentalmepyamānena mepyamānābhyām mepyamānaiḥ
Dativemepyamānāya mepyamānābhyām mepyamānebhyaḥ
Ablativemepyamānāt mepyamānābhyām mepyamānebhyaḥ
Genitivemepyamānasya mepyamānayoḥ mepyamānānām
Locativemepyamāne mepyamānayoḥ mepyamāneṣu

Compound mepyamāna -

Adverb -mepyamānam -mepyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria