Declension table of ?mepya

Deva

NeuterSingularDualPlural
Nominativemepyam mepye mepyāni
Vocativemepya mepye mepyāni
Accusativemepyam mepye mepyāni
Instrumentalmepyena mepyābhyām mepyaiḥ
Dativemepyāya mepyābhyām mepyebhyaḥ
Ablativemepyāt mepyābhyām mepyebhyaḥ
Genitivemepyasya mepyayoḥ mepyānām
Locativemepye mepyayoḥ mepyeṣu

Compound mepya -

Adverb -mepyam -mepyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria