Declension table of ?mepitavyā

Deva

FeminineSingularDualPlural
Nominativemepitavyā mepitavye mepitavyāḥ
Vocativemepitavye mepitavye mepitavyāḥ
Accusativemepitavyām mepitavye mepitavyāḥ
Instrumentalmepitavyayā mepitavyābhyām mepitavyābhiḥ
Dativemepitavyāyai mepitavyābhyām mepitavyābhyaḥ
Ablativemepitavyāyāḥ mepitavyābhyām mepitavyābhyaḥ
Genitivemepitavyāyāḥ mepitavyayoḥ mepitavyānām
Locativemepitavyāyām mepitavyayoḥ mepitavyāsu

Adverb -mepitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria