Declension table of ?mepitavya

Deva

NeuterSingularDualPlural
Nominativemepitavyam mepitavye mepitavyāni
Vocativemepitavya mepitavye mepitavyāni
Accusativemepitavyam mepitavye mepitavyāni
Instrumentalmepitavyena mepitavyābhyām mepitavyaiḥ
Dativemepitavyāya mepitavyābhyām mepitavyebhyaḥ
Ablativemepitavyāt mepitavyābhyām mepitavyebhyaḥ
Genitivemepitavyasya mepitavyayoḥ mepitavyānām
Locativemepitavye mepitavyayoḥ mepitavyeṣu

Compound mepitavya -

Adverb -mepitavyam -mepitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria