Declension table of ?mepitavya

Deva

MasculineSingularDualPlural
Nominativemepitavyaḥ mepitavyau mepitavyāḥ
Vocativemepitavya mepitavyau mepitavyāḥ
Accusativemepitavyam mepitavyau mepitavyān
Instrumentalmepitavyena mepitavyābhyām mepitavyaiḥ mepitavyebhiḥ
Dativemepitavyāya mepitavyābhyām mepitavyebhyaḥ
Ablativemepitavyāt mepitavyābhyām mepitavyebhyaḥ
Genitivemepitavyasya mepitavyayoḥ mepitavyānām
Locativemepitavye mepitavyayoḥ mepitavyeṣu

Compound mepitavya -

Adverb -mepitavyam -mepitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria