Declension table of ?mepiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemepiṣyamāṇam mepiṣyamāṇe mepiṣyamāṇāni
Vocativemepiṣyamāṇa mepiṣyamāṇe mepiṣyamāṇāni
Accusativemepiṣyamāṇam mepiṣyamāṇe mepiṣyamāṇāni
Instrumentalmepiṣyamāṇena mepiṣyamāṇābhyām mepiṣyamāṇaiḥ
Dativemepiṣyamāṇāya mepiṣyamāṇābhyām mepiṣyamāṇebhyaḥ
Ablativemepiṣyamāṇāt mepiṣyamāṇābhyām mepiṣyamāṇebhyaḥ
Genitivemepiṣyamāṇasya mepiṣyamāṇayoḥ mepiṣyamāṇānām
Locativemepiṣyamāṇe mepiṣyamāṇayoḥ mepiṣyamāṇeṣu

Compound mepiṣyamāṇa -

Adverb -mepiṣyamāṇam -mepiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria