Declension table of ?mepantī

Deva

FeminineSingularDualPlural
Nominativemepantī mepantyau mepantyaḥ
Vocativemepanti mepantyau mepantyaḥ
Accusativemepantīm mepantyau mepantīḥ
Instrumentalmepantyā mepantībhyām mepantībhiḥ
Dativemepantyai mepantībhyām mepantībhyaḥ
Ablativemepantyāḥ mepantībhyām mepantībhyaḥ
Genitivemepantyāḥ mepantyoḥ mepantīnām
Locativemepantyām mepantyoḥ mepantīṣu

Compound mepanti - mepantī -

Adverb -mepanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria