Declension table of ?mepanīya

Deva

MasculineSingularDualPlural
Nominativemepanīyaḥ mepanīyau mepanīyāḥ
Vocativemepanīya mepanīyau mepanīyāḥ
Accusativemepanīyam mepanīyau mepanīyān
Instrumentalmepanīyena mepanīyābhyām mepanīyaiḥ mepanīyebhiḥ
Dativemepanīyāya mepanīyābhyām mepanīyebhyaḥ
Ablativemepanīyāt mepanīyābhyām mepanīyebhyaḥ
Genitivemepanīyasya mepanīyayoḥ mepanīyānām
Locativemepanīye mepanīyayoḥ mepanīyeṣu

Compound mepanīya -

Adverb -mepanīyam -mepanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria