Declension table of ?mepamāna

Deva

NeuterSingularDualPlural
Nominativemepamānam mepamāne mepamānāni
Vocativemepamāna mepamāne mepamānāni
Accusativemepamānam mepamāne mepamānāni
Instrumentalmepamānena mepamānābhyām mepamānaiḥ
Dativemepamānāya mepamānābhyām mepamānebhyaḥ
Ablativemepamānāt mepamānābhyām mepamānebhyaḥ
Genitivemepamānasya mepamānayoḥ mepamānānām
Locativemepamāne mepamānayoḥ mepamāneṣu

Compound mepamāna -

Adverb -mepamānam -mepamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria