Declension table of ?mepamāna

Deva

MasculineSingularDualPlural
Nominativemepamānaḥ mepamānau mepamānāḥ
Vocativemepamāna mepamānau mepamānāḥ
Accusativemepamānam mepamānau mepamānān
Instrumentalmepamānena mepamānābhyām mepamānaiḥ mepamānebhiḥ
Dativemepamānāya mepamānābhyām mepamānebhyaḥ
Ablativemepamānāt mepamānābhyām mepamānebhyaḥ
Genitivemepamānasya mepamānayoḥ mepamānānām
Locativemepamāne mepamānayoḥ mepamāneṣu

Compound mepamāna -

Adverb -mepamānam -mepamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria