Declension table of ?memrīyamāṇa

Deva

NeuterSingularDualPlural
Nominativememrīyamāṇam memrīyamāṇe memrīyamāṇāni
Vocativememrīyamāṇa memrīyamāṇe memrīyamāṇāni
Accusativememrīyamāṇam memrīyamāṇe memrīyamāṇāni
Instrumentalmemrīyamāṇena memrīyamāṇābhyām memrīyamāṇaiḥ
Dativememrīyamāṇāya memrīyamāṇābhyām memrīyamāṇebhyaḥ
Ablativememrīyamāṇāt memrīyamāṇābhyām memrīyamāṇebhyaḥ
Genitivememrīyamāṇasya memrīyamāṇayoḥ memrīyamāṇānām
Locativememrīyamāṇe memrīyamāṇayoḥ memrīyamāṇeṣu

Compound memrīyamāṇa -

Adverb -memrīyamāṇam -memrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria