Declension table of ?memrīyamāṇa

Deva

MasculineSingularDualPlural
Nominativememrīyamāṇaḥ memrīyamāṇau memrīyamāṇāḥ
Vocativememrīyamāṇa memrīyamāṇau memrīyamāṇāḥ
Accusativememrīyamāṇam memrīyamāṇau memrīyamāṇān
Instrumentalmemrīyamāṇena memrīyamāṇābhyām memrīyamāṇaiḥ memrīyamāṇebhiḥ
Dativememrīyamāṇāya memrīyamāṇābhyām memrīyamāṇebhyaḥ
Ablativememrīyamāṇāt memrīyamāṇābhyām memrīyamāṇebhyaḥ
Genitivememrīyamāṇasya memrīyamāṇayoḥ memrīyamāṇānām
Locativememrīyamāṇe memrīyamāṇayoḥ memrīyamāṇeṣu

Compound memrīyamāṇa -

Adverb -memrīyamāṇam -memrīyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria