Declension table of ?meluṣī

Deva

FeminineSingularDualPlural
Nominativemeluṣī meluṣyau meluṣyaḥ
Vocativemeluṣi meluṣyau meluṣyaḥ
Accusativemeluṣīm meluṣyau meluṣīḥ
Instrumentalmeluṣyā meluṣībhyām meluṣībhiḥ
Dativemeluṣyai meluṣībhyām meluṣībhyaḥ
Ablativemeluṣyāḥ meluṣībhyām meluṣībhyaḥ
Genitivemeluṣyāḥ meluṣyoḥ meluṣīṇām
Locativemeluṣyām meluṣyoḥ meluṣīṣu

Compound meluṣi - meluṣī -

Adverb -meluṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria