Declension table of ?melitavya

Deva

MasculineSingularDualPlural
Nominativemelitavyaḥ melitavyau melitavyāḥ
Vocativemelitavya melitavyau melitavyāḥ
Accusativemelitavyam melitavyau melitavyān
Instrumentalmelitavyena melitavyābhyām melitavyaiḥ melitavyebhiḥ
Dativemelitavyāya melitavyābhyām melitavyebhyaḥ
Ablativemelitavyāt melitavyābhyām melitavyebhyaḥ
Genitivemelitavyasya melitavyayoḥ melitavyānām
Locativemelitavye melitavyayoḥ melitavyeṣu

Compound melitavya -

Adverb -melitavyam -melitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria