Declension table of ?melita

Deva

MasculineSingularDualPlural
Nominativemelitaḥ melitau melitāḥ
Vocativemelita melitau melitāḥ
Accusativemelitam melitau melitān
Instrumentalmelitena melitābhyām melitaiḥ melitebhiḥ
Dativemelitāya melitābhyām melitebhyaḥ
Ablativemelitāt melitābhyām melitebhyaḥ
Genitivemelitasya melitayoḥ melitānām
Locativemelite melitayoḥ meliteṣu

Compound melita -

Adverb -melitam -melitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria