Declension table of ?meliṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemeliṣyamāṇam meliṣyamāṇe meliṣyamāṇāni
Vocativemeliṣyamāṇa meliṣyamāṇe meliṣyamāṇāni
Accusativemeliṣyamāṇam meliṣyamāṇe meliṣyamāṇāni
Instrumentalmeliṣyamāṇena meliṣyamāṇābhyām meliṣyamāṇaiḥ
Dativemeliṣyamāṇāya meliṣyamāṇābhyām meliṣyamāṇebhyaḥ
Ablativemeliṣyamāṇāt meliṣyamāṇābhyām meliṣyamāṇebhyaḥ
Genitivemeliṣyamāṇasya meliṣyamāṇayoḥ meliṣyamāṇānām
Locativemeliṣyamāṇe meliṣyamāṇayoḥ meliṣyamāṇeṣu

Compound meliṣyamāṇa -

Adverb -meliṣyamāṇam -meliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria