Declension table of ?meliṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemeliṣyamāṇaḥ meliṣyamāṇau meliṣyamāṇāḥ
Vocativemeliṣyamāṇa meliṣyamāṇau meliṣyamāṇāḥ
Accusativemeliṣyamāṇam meliṣyamāṇau meliṣyamāṇān
Instrumentalmeliṣyamāṇena meliṣyamāṇābhyām meliṣyamāṇaiḥ meliṣyamāṇebhiḥ
Dativemeliṣyamāṇāya meliṣyamāṇābhyām meliṣyamāṇebhyaḥ
Ablativemeliṣyamāṇāt meliṣyamāṇābhyām meliṣyamāṇebhyaḥ
Genitivemeliṣyamāṇasya meliṣyamāṇayoḥ meliṣyamāṇānām
Locativemeliṣyamāṇe meliṣyamāṇayoḥ meliṣyamāṇeṣu

Compound meliṣyamāṇa -

Adverb -meliṣyamāṇam -meliṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria