Declension table of ?melayitavyā

Deva

FeminineSingularDualPlural
Nominativemelayitavyā melayitavye melayitavyāḥ
Vocativemelayitavye melayitavye melayitavyāḥ
Accusativemelayitavyām melayitavye melayitavyāḥ
Instrumentalmelayitavyayā melayitavyābhyām melayitavyābhiḥ
Dativemelayitavyāyai melayitavyābhyām melayitavyābhyaḥ
Ablativemelayitavyāyāḥ melayitavyābhyām melayitavyābhyaḥ
Genitivemelayitavyāyāḥ melayitavyayoḥ melayitavyānām
Locativemelayitavyāyām melayitavyayoḥ melayitavyāsu

Adverb -melayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria