Declension table of ?melayiṣyat

Deva

NeuterSingularDualPlural
Nominativemelayiṣyat melayiṣyantī melayiṣyatī melayiṣyanti
Vocativemelayiṣyat melayiṣyantī melayiṣyatī melayiṣyanti
Accusativemelayiṣyat melayiṣyantī melayiṣyatī melayiṣyanti
Instrumentalmelayiṣyatā melayiṣyadbhyām melayiṣyadbhiḥ
Dativemelayiṣyate melayiṣyadbhyām melayiṣyadbhyaḥ
Ablativemelayiṣyataḥ melayiṣyadbhyām melayiṣyadbhyaḥ
Genitivemelayiṣyataḥ melayiṣyatoḥ melayiṣyatām
Locativemelayiṣyati melayiṣyatoḥ melayiṣyatsu

Adverb -melayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria