Declension table of ?melayiṣyat

Deva

MasculineSingularDualPlural
Nominativemelayiṣyan melayiṣyantau melayiṣyantaḥ
Vocativemelayiṣyan melayiṣyantau melayiṣyantaḥ
Accusativemelayiṣyantam melayiṣyantau melayiṣyataḥ
Instrumentalmelayiṣyatā melayiṣyadbhyām melayiṣyadbhiḥ
Dativemelayiṣyate melayiṣyadbhyām melayiṣyadbhyaḥ
Ablativemelayiṣyataḥ melayiṣyadbhyām melayiṣyadbhyaḥ
Genitivemelayiṣyataḥ melayiṣyatoḥ melayiṣyatām
Locativemelayiṣyati melayiṣyatoḥ melayiṣyatsu

Compound melayiṣyat -

Adverb -melayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria