Declension table of ?melayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemelayiṣyantī melayiṣyantyau melayiṣyantyaḥ
Vocativemelayiṣyanti melayiṣyantyau melayiṣyantyaḥ
Accusativemelayiṣyantīm melayiṣyantyau melayiṣyantīḥ
Instrumentalmelayiṣyantyā melayiṣyantībhyām melayiṣyantībhiḥ
Dativemelayiṣyantyai melayiṣyantībhyām melayiṣyantībhyaḥ
Ablativemelayiṣyantyāḥ melayiṣyantībhyām melayiṣyantībhyaḥ
Genitivemelayiṣyantyāḥ melayiṣyantyoḥ melayiṣyantīnām
Locativemelayiṣyantyām melayiṣyantyoḥ melayiṣyantīṣu

Compound melayiṣyanti - melayiṣyantī -

Adverb -melayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria