Declension table of ?melayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativemelayiṣyamāṇā melayiṣyamāṇe melayiṣyamāṇāḥ
Vocativemelayiṣyamāṇe melayiṣyamāṇe melayiṣyamāṇāḥ
Accusativemelayiṣyamāṇām melayiṣyamāṇe melayiṣyamāṇāḥ
Instrumentalmelayiṣyamāṇayā melayiṣyamāṇābhyām melayiṣyamāṇābhiḥ
Dativemelayiṣyamāṇāyai melayiṣyamāṇābhyām melayiṣyamāṇābhyaḥ
Ablativemelayiṣyamāṇāyāḥ melayiṣyamāṇābhyām melayiṣyamāṇābhyaḥ
Genitivemelayiṣyamāṇāyāḥ melayiṣyamāṇayoḥ melayiṣyamāṇānām
Locativemelayiṣyamāṇāyām melayiṣyamāṇayoḥ melayiṣyamāṇāsu

Adverb -melayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria