Declension table of ?melayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativemelayiṣyamāṇam melayiṣyamāṇe melayiṣyamāṇāni
Vocativemelayiṣyamāṇa melayiṣyamāṇe melayiṣyamāṇāni
Accusativemelayiṣyamāṇam melayiṣyamāṇe melayiṣyamāṇāni
Instrumentalmelayiṣyamāṇena melayiṣyamāṇābhyām melayiṣyamāṇaiḥ
Dativemelayiṣyamāṇāya melayiṣyamāṇābhyām melayiṣyamāṇebhyaḥ
Ablativemelayiṣyamāṇāt melayiṣyamāṇābhyām melayiṣyamāṇebhyaḥ
Genitivemelayiṣyamāṇasya melayiṣyamāṇayoḥ melayiṣyamāṇānām
Locativemelayiṣyamāṇe melayiṣyamāṇayoḥ melayiṣyamāṇeṣu

Compound melayiṣyamāṇa -

Adverb -melayiṣyamāṇam -melayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria