Declension table of ?melayamāna

Deva

NeuterSingularDualPlural
Nominativemelayamānam melayamāne melayamānāni
Vocativemelayamāna melayamāne melayamānāni
Accusativemelayamānam melayamāne melayamānāni
Instrumentalmelayamānena melayamānābhyām melayamānaiḥ
Dativemelayamānāya melayamānābhyām melayamānebhyaḥ
Ablativemelayamānāt melayamānābhyām melayamānebhyaḥ
Genitivemelayamānasya melayamānayoḥ melayamānānām
Locativemelayamāne melayamānayoḥ melayamāneṣu

Compound melayamāna -

Adverb -melayamānam -melayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria