Declension table of ?melayamāna

Deva

MasculineSingularDualPlural
Nominativemelayamānaḥ melayamānau melayamānāḥ
Vocativemelayamāna melayamānau melayamānāḥ
Accusativemelayamānam melayamānau melayamānān
Instrumentalmelayamānena melayamānābhyām melayamānaiḥ melayamānebhiḥ
Dativemelayamānāya melayamānābhyām melayamānebhyaḥ
Ablativemelayamānāt melayamānābhyām melayamānebhyaḥ
Genitivemelayamānasya melayamānayoḥ melayamānānām
Locativemelayamāne melayamānayoḥ melayamāneṣu

Compound melayamāna -

Adverb -melayamānam -melayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria