Declension table of ?melāpyamāna

Deva

NeuterSingularDualPlural
Nominativemelāpyamānam melāpyamāne melāpyamānāni
Vocativemelāpyamāna melāpyamāne melāpyamānāni
Accusativemelāpyamānam melāpyamāne melāpyamānāni
Instrumentalmelāpyamānena melāpyamānābhyām melāpyamānaiḥ
Dativemelāpyamānāya melāpyamānābhyām melāpyamānebhyaḥ
Ablativemelāpyamānāt melāpyamānābhyām melāpyamānebhyaḥ
Genitivemelāpyamānasya melāpyamānayoḥ melāpyamānānām
Locativemelāpyamāne melāpyamānayoḥ melāpyamāneṣu

Compound melāpyamāna -

Adverb -melāpyamānam -melāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria