Declension table of ?melāpyamāna

Deva

MasculineSingularDualPlural
Nominativemelāpyamānaḥ melāpyamānau melāpyamānāḥ
Vocativemelāpyamāna melāpyamānau melāpyamānāḥ
Accusativemelāpyamānam melāpyamānau melāpyamānān
Instrumentalmelāpyamānena melāpyamānābhyām melāpyamānaiḥ melāpyamānebhiḥ
Dativemelāpyamānāya melāpyamānābhyām melāpyamānebhyaḥ
Ablativemelāpyamānāt melāpyamānābhyām melāpyamānebhyaḥ
Genitivemelāpyamānasya melāpyamānayoḥ melāpyamānānām
Locativemelāpyamāne melāpyamānayoḥ melāpyamāneṣu

Compound melāpyamāna -

Adverb -melāpyamānam -melāpyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria