Declension table of ?melāpitavatī

Deva

FeminineSingularDualPlural
Nominativemelāpitavatī melāpitavatyau melāpitavatyaḥ
Vocativemelāpitavati melāpitavatyau melāpitavatyaḥ
Accusativemelāpitavatīm melāpitavatyau melāpitavatīḥ
Instrumentalmelāpitavatyā melāpitavatībhyām melāpitavatībhiḥ
Dativemelāpitavatyai melāpitavatībhyām melāpitavatībhyaḥ
Ablativemelāpitavatyāḥ melāpitavatībhyām melāpitavatībhyaḥ
Genitivemelāpitavatyāḥ melāpitavatyoḥ melāpitavatīnām
Locativemelāpitavatyām melāpitavatyoḥ melāpitavatīṣu

Compound melāpitavati - melāpitavatī -

Adverb -melāpitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria