Declension table of ?melāpitavat

Deva

NeuterSingularDualPlural
Nominativemelāpitavat melāpitavantī melāpitavatī melāpitavanti
Vocativemelāpitavat melāpitavantī melāpitavatī melāpitavanti
Accusativemelāpitavat melāpitavantī melāpitavatī melāpitavanti
Instrumentalmelāpitavatā melāpitavadbhyām melāpitavadbhiḥ
Dativemelāpitavate melāpitavadbhyām melāpitavadbhyaḥ
Ablativemelāpitavataḥ melāpitavadbhyām melāpitavadbhyaḥ
Genitivemelāpitavataḥ melāpitavatoḥ melāpitavatām
Locativemelāpitavati melāpitavatoḥ melāpitavatsu

Adverb -melāpitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria