Declension table of ?melāpitavat

Deva

MasculineSingularDualPlural
Nominativemelāpitavān melāpitavantau melāpitavantaḥ
Vocativemelāpitavan melāpitavantau melāpitavantaḥ
Accusativemelāpitavantam melāpitavantau melāpitavataḥ
Instrumentalmelāpitavatā melāpitavadbhyām melāpitavadbhiḥ
Dativemelāpitavate melāpitavadbhyām melāpitavadbhyaḥ
Ablativemelāpitavataḥ melāpitavadbhyām melāpitavadbhyaḥ
Genitivemelāpitavataḥ melāpitavatoḥ melāpitavatām
Locativemelāpitavati melāpitavatoḥ melāpitavatsu

Compound melāpitavat -

Adverb -melāpitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria