Declension table of ?melāpayitavyā

Deva

FeminineSingularDualPlural
Nominativemelāpayitavyā melāpayitavye melāpayitavyāḥ
Vocativemelāpayitavye melāpayitavye melāpayitavyāḥ
Accusativemelāpayitavyām melāpayitavye melāpayitavyāḥ
Instrumentalmelāpayitavyayā melāpayitavyābhyām melāpayitavyābhiḥ
Dativemelāpayitavyāyai melāpayitavyābhyām melāpayitavyābhyaḥ
Ablativemelāpayitavyāyāḥ melāpayitavyābhyām melāpayitavyābhyaḥ
Genitivemelāpayitavyāyāḥ melāpayitavyayoḥ melāpayitavyānām
Locativemelāpayitavyāyām melāpayitavyayoḥ melāpayitavyāsu

Adverb -melāpayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria