Declension table of ?melāpayitavya

Deva

NeuterSingularDualPlural
Nominativemelāpayitavyam melāpayitavye melāpayitavyāni
Vocativemelāpayitavya melāpayitavye melāpayitavyāni
Accusativemelāpayitavyam melāpayitavye melāpayitavyāni
Instrumentalmelāpayitavyena melāpayitavyābhyām melāpayitavyaiḥ
Dativemelāpayitavyāya melāpayitavyābhyām melāpayitavyebhyaḥ
Ablativemelāpayitavyāt melāpayitavyābhyām melāpayitavyebhyaḥ
Genitivemelāpayitavyasya melāpayitavyayoḥ melāpayitavyānām
Locativemelāpayitavye melāpayitavyayoḥ melāpayitavyeṣu

Compound melāpayitavya -

Adverb -melāpayitavyam -melāpayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria