सुबन्तावली ?मेलापयितव्य

Roma

पुमान्एकद्विबहु
प्रथमामेलापयितव्यः मेलापयितव्यौ मेलापयितव्याः
सम्बोधनम्मेलापयितव्य मेलापयितव्यौ मेलापयितव्याः
द्वितीयामेलापयितव्यम् मेलापयितव्यौ मेलापयितव्यान्
तृतीयामेलापयितव्येन मेलापयितव्याभ्याम् मेलापयितव्यैः मेलापयितव्येभिः
चतुर्थीमेलापयितव्याय मेलापयितव्याभ्याम् मेलापयितव्येभ्यः
पञ्चमीमेलापयितव्यात् मेलापयितव्याभ्याम् मेलापयितव्येभ्यः
षष्ठीमेलापयितव्यस्य मेलापयितव्ययोः मेलापयितव्यानाम्
सप्तमीमेलापयितव्ये मेलापयितव्ययोः मेलापयितव्येषु

समास मेलापयितव्य

अव्यय ॰मेलापयितव्यम् ॰मेलापयितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria