Declension table of ?melāpayiṣyat

Deva

NeuterSingularDualPlural
Nominativemelāpayiṣyat melāpayiṣyantī melāpayiṣyatī melāpayiṣyanti
Vocativemelāpayiṣyat melāpayiṣyantī melāpayiṣyatī melāpayiṣyanti
Accusativemelāpayiṣyat melāpayiṣyantī melāpayiṣyatī melāpayiṣyanti
Instrumentalmelāpayiṣyatā melāpayiṣyadbhyām melāpayiṣyadbhiḥ
Dativemelāpayiṣyate melāpayiṣyadbhyām melāpayiṣyadbhyaḥ
Ablativemelāpayiṣyataḥ melāpayiṣyadbhyām melāpayiṣyadbhyaḥ
Genitivemelāpayiṣyataḥ melāpayiṣyatoḥ melāpayiṣyatām
Locativemelāpayiṣyati melāpayiṣyatoḥ melāpayiṣyatsu

Adverb -melāpayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria