Declension table of ?melāpayiṣyat

Deva

MasculineSingularDualPlural
Nominativemelāpayiṣyan melāpayiṣyantau melāpayiṣyantaḥ
Vocativemelāpayiṣyan melāpayiṣyantau melāpayiṣyantaḥ
Accusativemelāpayiṣyantam melāpayiṣyantau melāpayiṣyataḥ
Instrumentalmelāpayiṣyatā melāpayiṣyadbhyām melāpayiṣyadbhiḥ
Dativemelāpayiṣyate melāpayiṣyadbhyām melāpayiṣyadbhyaḥ
Ablativemelāpayiṣyataḥ melāpayiṣyadbhyām melāpayiṣyadbhyaḥ
Genitivemelāpayiṣyataḥ melāpayiṣyatoḥ melāpayiṣyatām
Locativemelāpayiṣyati melāpayiṣyatoḥ melāpayiṣyatsu

Compound melāpayiṣyat -

Adverb -melāpayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria