Declension table of ?melāpayiṣyantī

Deva

FeminineSingularDualPlural
Nominativemelāpayiṣyantī melāpayiṣyantyau melāpayiṣyantyaḥ
Vocativemelāpayiṣyanti melāpayiṣyantyau melāpayiṣyantyaḥ
Accusativemelāpayiṣyantīm melāpayiṣyantyau melāpayiṣyantīḥ
Instrumentalmelāpayiṣyantyā melāpayiṣyantībhyām melāpayiṣyantībhiḥ
Dativemelāpayiṣyantyai melāpayiṣyantībhyām melāpayiṣyantībhyaḥ
Ablativemelāpayiṣyantyāḥ melāpayiṣyantībhyām melāpayiṣyantībhyaḥ
Genitivemelāpayiṣyantyāḥ melāpayiṣyantyoḥ melāpayiṣyantīnām
Locativemelāpayiṣyantyām melāpayiṣyantyoḥ melāpayiṣyantīṣu

Compound melāpayiṣyanti - melāpayiṣyantī -

Adverb -melāpayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria