Declension table of ?melāpayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativemelāpayiṣyamāṇaḥ melāpayiṣyamāṇau melāpayiṣyamāṇāḥ
Vocativemelāpayiṣyamāṇa melāpayiṣyamāṇau melāpayiṣyamāṇāḥ
Accusativemelāpayiṣyamāṇam melāpayiṣyamāṇau melāpayiṣyamāṇān
Instrumentalmelāpayiṣyamāṇena melāpayiṣyamāṇābhyām melāpayiṣyamāṇaiḥ melāpayiṣyamāṇebhiḥ
Dativemelāpayiṣyamāṇāya melāpayiṣyamāṇābhyām melāpayiṣyamāṇebhyaḥ
Ablativemelāpayiṣyamāṇāt melāpayiṣyamāṇābhyām melāpayiṣyamāṇebhyaḥ
Genitivemelāpayiṣyamāṇasya melāpayiṣyamāṇayoḥ melāpayiṣyamāṇānām
Locativemelāpayiṣyamāṇe melāpayiṣyamāṇayoḥ melāpayiṣyamāṇeṣu

Compound melāpayiṣyamāṇa -

Adverb -melāpayiṣyamāṇam -melāpayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria