Declension table of ?melāpayamāna

Deva

NeuterSingularDualPlural
Nominativemelāpayamānam melāpayamāne melāpayamānāni
Vocativemelāpayamāna melāpayamāne melāpayamānāni
Accusativemelāpayamānam melāpayamāne melāpayamānāni
Instrumentalmelāpayamānena melāpayamānābhyām melāpayamānaiḥ
Dativemelāpayamānāya melāpayamānābhyām melāpayamānebhyaḥ
Ablativemelāpayamānāt melāpayamānābhyām melāpayamānebhyaḥ
Genitivemelāpayamānasya melāpayamānayoḥ melāpayamānānām
Locativemelāpayamāne melāpayamānayoḥ melāpayamāneṣu

Compound melāpayamāna -

Adverb -melāpayamānam -melāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria