Declension table of ?melāpayamāna

Deva

MasculineSingularDualPlural
Nominativemelāpayamānaḥ melāpayamānau melāpayamānāḥ
Vocativemelāpayamāna melāpayamānau melāpayamānāḥ
Accusativemelāpayamānam melāpayamānau melāpayamānān
Instrumentalmelāpayamānena melāpayamānābhyām melāpayamānaiḥ melāpayamānebhiḥ
Dativemelāpayamānāya melāpayamānābhyām melāpayamānebhyaḥ
Ablativemelāpayamānāt melāpayamānābhyām melāpayamānebhyaḥ
Genitivemelāpayamānasya melāpayamānayoḥ melāpayamānānām
Locativemelāpayamāne melāpayamānayoḥ melāpayamāneṣu

Compound melāpayamāna -

Adverb -melāpayamānam -melāpayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria