Declension table of ?melāpanīya

Deva

MasculineSingularDualPlural
Nominativemelāpanīyaḥ melāpanīyau melāpanīyāḥ
Vocativemelāpanīya melāpanīyau melāpanīyāḥ
Accusativemelāpanīyam melāpanīyau melāpanīyān
Instrumentalmelāpanīyena melāpanīyābhyām melāpanīyaiḥ melāpanīyebhiḥ
Dativemelāpanīyāya melāpanīyābhyām melāpanīyebhyaḥ
Ablativemelāpanīyāt melāpanīyābhyām melāpanīyebhyaḥ
Genitivemelāpanīyasya melāpanīyayoḥ melāpanīyānām
Locativemelāpanīye melāpanīyayoḥ melāpanīyeṣu

Compound melāpanīya -

Adverb -melāpanīyam -melāpanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria