Declension table of ?mekhivas

Deva

MasculineSingularDualPlural
Nominativemekhivān mekhivāṃsau mekhivāṃsaḥ
Vocativemekhivan mekhivāṃsau mekhivāṃsaḥ
Accusativemekhivāṃsam mekhivāṃsau mekhuṣaḥ
Instrumentalmekhuṣā mekhivadbhyām mekhivadbhiḥ
Dativemekhuṣe mekhivadbhyām mekhivadbhyaḥ
Ablativemekhuṣaḥ mekhivadbhyām mekhivadbhyaḥ
Genitivemekhuṣaḥ mekhuṣoḥ mekhuṣām
Locativemekhuṣi mekhuṣoḥ mekhivatsu

Compound mekhivat -

Adverb -mekhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria