सुबन्तावली ?मेखलकन्यका

Roma

स्त्रीएकद्विबहु
प्रथमामेखलकन्यका मेखलकन्यके मेखलकन्यकाः
सम्बोधनम्मेखलकन्यके मेखलकन्यके मेखलकन्यकाः
द्वितीयामेखलकन्यकाम् मेखलकन्यके मेखलकन्यकाः
तृतीयामेखलकन्यकया मेखलकन्यकाभ्याम् मेखलकन्यकाभिः
चतुर्थीमेखलकन्यकायै मेखलकन्यकाभ्याम् मेखलकन्यकाभ्यः
पञ्चमीमेखलकन्यकायाः मेखलकन्यकाभ्याम् मेखलकन्यकाभ्यः
षष्ठीमेखलकन्यकायाः मेखलकन्यकयोः मेखलकन्यकानाम्
सप्तमीमेखलकन्यकायाम् मेखलकन्यकयोः मेखलकन्यकासु

अव्यय ॰मेखलकन्यकम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria