Declension table of ?mekhāna

Deva

NeuterSingularDualPlural
Nominativemekhānam mekhāne mekhānāni
Vocativemekhāna mekhāne mekhānāni
Accusativemekhānam mekhāne mekhānāni
Instrumentalmekhānena mekhānābhyām mekhānaiḥ
Dativemekhānāya mekhānābhyām mekhānebhyaḥ
Ablativemekhānāt mekhānābhyām mekhānebhyaḥ
Genitivemekhānasya mekhānayoḥ mekhānānām
Locativemekhāne mekhānayoḥ mekhāneṣu

Compound mekhāna -

Adverb -mekhānam -mekhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria