Declension table of ?mekhāna

Deva

MasculineSingularDualPlural
Nominativemekhānaḥ mekhānau mekhānāḥ
Vocativemekhāna mekhānau mekhānāḥ
Accusativemekhānam mekhānau mekhānān
Instrumentalmekhānena mekhānābhyām mekhānaiḥ mekhānebhiḥ
Dativemekhānāya mekhānābhyām mekhānebhyaḥ
Ablativemekhānāt mekhānābhyām mekhānebhyaḥ
Genitivemekhānasya mekhānayoḥ mekhānānām
Locativemekhāne mekhānayoḥ mekhāneṣu

Compound mekhāna -

Adverb -mekhānam -mekhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria