Declension table of ?mejyamāna

Deva

NeuterSingularDualPlural
Nominativemejyamānam mejyamāne mejyamānāni
Vocativemejyamāna mejyamāne mejyamānāni
Accusativemejyamānam mejyamāne mejyamānāni
Instrumentalmejyamānena mejyamānābhyām mejyamānaiḥ
Dativemejyamānāya mejyamānābhyām mejyamānebhyaḥ
Ablativemejyamānāt mejyamānābhyām mejyamānebhyaḥ
Genitivemejyamānasya mejyamānayoḥ mejyamānānām
Locativemejyamāne mejyamānayoḥ mejyamāneṣu

Compound mejyamāna -

Adverb -mejyamānam -mejyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria