Declension table of ?mejya

Deva

NeuterSingularDualPlural
Nominativemejyam mejye mejyāni
Vocativemejya mejye mejyāni
Accusativemejyam mejye mejyāni
Instrumentalmejyena mejyābhyām mejyaiḥ
Dativemejyāya mejyābhyām mejyebhyaḥ
Ablativemejyāt mejyābhyām mejyebhyaḥ
Genitivemejyasya mejyayoḥ mejyānām
Locativemejye mejyayoḥ mejyeṣu

Compound mejya -

Adverb -mejyam -mejyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria