Declension table of ?mejitavat

Deva

NeuterSingularDualPlural
Nominativemejitavat mejitavantī mejitavatī mejitavanti
Vocativemejitavat mejitavantī mejitavatī mejitavanti
Accusativemejitavat mejitavantī mejitavatī mejitavanti
Instrumentalmejitavatā mejitavadbhyām mejitavadbhiḥ
Dativemejitavate mejitavadbhyām mejitavadbhyaḥ
Ablativemejitavataḥ mejitavadbhyām mejitavadbhyaḥ
Genitivemejitavataḥ mejitavatoḥ mejitavatām
Locativemejitavati mejitavatoḥ mejitavatsu

Adverb -mejitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria